A 434-22 Agnihotrahomapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 434/22
Title: Agnihotrahomapaddhati
Dimensions: 24.1 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/875
Remarks:


Reel No. A 434-22 Inventory No.: 1240

Title Agnihotrahomapaddhati

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.1 x.9.5 cm

Folios 5

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.ho. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/875

Manuscript Features

The folio number 3 is missing

ārddhadhātukasyeḍvalāde bhanyā sūtramā ārddhadhātukagrahaṇa kina garnu ārddhadhātukagrahaṇa gardainau bhanyā artha kasto holā, valādimāhune jo pratyaya tyo para bhaemā ...

Excerpts

Beginning

śrīsarasvatyai namaḥ atha sāyaṃ prāta(!) sāgnihotrapaddhatī (!)

hari[[ḥ]] om uddhareti yajamāno brūyāt sāyaṃ prātar ā(!)gnihotre svayaṃ vā juhuyāt upava[[sa]]the niyamaḥ dakṣiṇena praveśanaṃ agnihotreṣṭiṣu preṣitena cādhvaryuṇā (vrajram) upagṛhyāpa ācamya prāṇān āyamya pañcabhūsaṃskārapūrvakam gārhapatyād āhavanīyasyoddharaṇam atastamitānuditayoḥ nityo dakṣiṇāgniḥ (fol. 1v1–5)

End

oṁ anaśnate sāṅgamanāya sabhyāya namaḥ bhasmoddhatam upeyāt oṁ asate pāṃsavāya bhasmoddhāpāyanāya namaḥ (śrau)tāgnau sāyam agnihotrāhomākhyasya athavā prātar agnihotrahomākhyasya karmaṇaḥ śrīmān yajñarūpī nārāyaṇaḥ prīyatām na mama, hariḥ oṁ tat sat (fol. 6v2–4)

Colophon

iti śrīśrautāgnau sāyaṃ prātar agnihotrahomapaddhatiḥ samāptam(!) śubham ||   ||     || (fol. 6v5)

Microfilm Details

Reel No. A 434/22

Date of Filming 23-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-07-2009

Bibliography